The Yoga-system of Patañjali : or the ancient Hindu doctrine of concentration of mind embracing the mnemonic rules, called Yoga-sūtras, of Patañjali and the comment, called Yoga-Bhāshya, attributed to Veda-Vyāsa and the explanation, called Tattva-Vāiçāradī, of Vāchaspati-Miçra. Transl. from the original sanskrit / by James Haughton Woods

محفوظ في:
التفاصيل البيبلوغرافية
Superior document:Harvard oriental series 17
VerfasserIn:
MitwirkendeR:
Place / Publishing House:Delhi : Banarsidass, 1988
سنة النشر:1988
الطبعة:Repr.
اللغة:English
سلاسل:Harvard oriental series 17
Classification:11.92 - Hinduismus
وصف مادي:XLI, 381 S.
ملاحظات:Hier auch später erschienene, unveränderte Nachdrucke (1992)
الوسوم: إضافة وسم
لا توجد وسوم, كن أول من يضع وسما على هذه التسجيلة!
Search Result 3
महर्षिप्रवरपतञ्जलिप्रणीतं योगसूत्रम् : पण्डितप्रवरधाराधिपतिभोजराजकृतेन राजमार्तण्डेन दार्शनिकशिरोमणिभावागणेशविरचितेन प्रदीपेन पं. नागोजीभट्टनिर्मितया वृत्त्या यतिप्रवर-रामानन्दविहितया मणिप्रभया विद्वद्वरानन्तदैवसम्पादितया चन्द्रिकया योगिराज पं. सदाशिवेन्द्रसरस्वतीकृतेन योगसुधाकरेण च समन्वितम् / ढुण्ढिराजशास्त्रिणा पाठान्तरेण टिप्पण्या च समलङ्कृत्य संशोधितम्
Maharṣipravarapatañjalipraṇītaṃ yogasūtram : paṇḍitapravaradhārādhipatibhojarājakṛtena rājamārtaṇḍena dārśanikaśiromaṇibhāvāgaṇeśaviracitena pradīpena paṃ. nāgojībhaṭṭanirmitayā vṛttyā yatipravara-rāmānandavihitayā maṇiprabhayā vidvadvarānantadaiva-sampāditayā candrikayā yogirāja paṃ. sadāśivendrasarasvatīkṛtena yogasudhākareṇa ca samanvitam / Ḍhuṇḍhirājaśāstriṇā pāṭhāntareṇa ṭippaṇyā ca samalaṅkṛtya saṃśodhitam
Participants: Patañjali Philosoph ca. v2. - 4. Jh. [ VerfasserIn ]; Bhoja Malwa, König [ KommentarverfasserIn ]; Bhāvāgaṇeśa [ KommentarverfasserIn ]; Nāgeśabhaṭṭa [ KommentarverfasserIn ]; Rāmānanda Sarasvatī [ KommentarverfasserIn ]; ...
منشور في: 2058, 2001
الناشر: चौखम्भा संस्कृत संस्थान / Caukhambhā Saṃskṛta Saṃsthāna
Superior document: Kāśī Saṃskṛta Granthamālā 83